A 996-2 Jayadrathayāmala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 996/2
Title: Jayadrathayāmala
Dimensions: 31.2 x 5.5 cm x 289 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/255
Remarks:


Reel No. A 996-2 Inventory No. 27354

Title Jayadrathayāmala, ṣaṭka II

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State complete but damaged

Size 31.2 x 5.5 cm

Binding Hole 1 in the centre

Folios 289

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-255

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ || oṃ svasti || namo gaṇeśāya || oṃ namaḥ śivāya ||

oṃ namaḥ 〇 śivābhyāṃ sānucarābhyāṃ ||

(†jarña†) kā(lya)kṛpābdhikṣubhitaghanaghaṭāṭopasaṃghaṭṭacaṃḍaiḥ |

jhaṃkāraiḥ srāvayantī sakalavibudhabhṛtkoṭarālīḍhaliṃgaṃ |

sā 〇 ghorā sarvvaviśvakṣayakṛtam api yā kālyakālī karālā |

pāyād vau (!) valgamānā kulakamalavane trālakī (!) kālikākhyā ||

himavatparvvataśreṣṭhe 〇 sarvvasiddhisurārcite |

śailarāje suraśreṣṭha guṇobhave(!)ttimottame | (fol. 1v1–3)

«Sub-colophons:»

iti bhairavaśro〇tasi śiracchede jayadrathayāmale caturviṃśatisāhasre devītaṃtre dvitīyaṣaṭke upedghātapūrvvasūtranirṇṇayapaṭalaḥ prathamaḥ || ❁ ||

(fol. 14v2–3)

iti bhairavaśrotasi vidyāpīṭhe śiracchede jaya〇drathayāmale caturviṃśatisāhasre mahātaṃtre dvitīyaṣaṭke mahājhaṃkāriṇīcakranirṇṇayo nāma ekādaśamaḥ paṭamaḥ || ❁ || (fol. 70r1–2)

iti śrībhairavaśrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturviṃ〇śatisāhasre dvitīyaṣaṭke vātacakradhvajāvidhānas trayodaśamaḥ paṭamaḥ || ❁ ||

(fol. 81r2–3)

etc.

End

iha tu kālikulārṇṇavamadhyato nigaditaṃ tridaśeṃdravilā〇sini |

kramavicitrakalānuvijṛbhitaṃ (!) tṛdaśabhedagataṃ praṇatu (!) yathā |

tad iha bāṇakathāpravicārato raṇavivekaguhāgrataṃ(!) mahat |

tridaśaḍāma〇rapānamahotsave | kim aparaṃ na hi yat kathitaṃ tava |

atra maṃtravipulāśayatvatā vidya(te) nikhilatāvagocarā |

yā na kutra cid ihopavarṇitā va〇⁅rṇabhāvani⁆layodayeśvari |

ṣaṭkam etad upavarṇṇitaṃ mayā kālisaṃjñakam alaṃ sureśvari |

viṃśati (!) dvidaśabhāgavicitritaṃ bhūrikalpaśatavasturājitaṃ || ○ ||

(fol. 290v5–291r4)

Colophon

iti bhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale mahātaṃtre caturviṃśatisāhasre mahātaṃtre dvitīyaṣaṭke siddhala〇kṣmīvidhāno nāma kalpaṃ samāptam iti || ❁ || saṃpūrṇṇaṃ dvitīyaṣaṭkam || ❁ || oṃ (fol. 391r4–5)

Microfilm Details

Reel No. A 996/2

Date of Filming 23-04-85

Exposures 293

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 26-04-2005

Bibliography