A 996-2 Jayadrathayāmala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 996/2
Title: Jayadrathayāmala
Dimensions: 31.2 x 5.5 cm x 289 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/255
Remarks:
Reel No. A 996-2 Inventory No. 27354
Title Jayadrathayāmala, ṣaṭka II
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Nagari
Material palm-leaf
State complete but damaged
Size 31.2 x 5.5 cm
Binding Hole 1 in the centre
Folios 289
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-255
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
❖ || oṃ svasti || namo gaṇeśāya || oṃ namaḥ śivāya ||
oṃ namaḥ 〇 śivābhyāṃ sānucarābhyāṃ ||
(†jarña†) kā(lya)kṛpābdhikṣubhitaghanaghaṭāṭopasaṃghaṭṭacaṃḍaiḥ |
jhaṃkāraiḥ srāvayantī sakalavibudhabhṛtkoṭarālīḍhaliṃgaṃ |
sā 〇 ghorā sarvvaviśvakṣayakṛtam api yā kālyakālī karālā |
pāyād vau (!) valgamānā kulakamalavane trālakī (!) kālikākhyā ||
himavatparvvataśreṣṭhe 〇 sarvvasiddhisurārcite |
śailarāje suraśreṣṭha guṇobhave(!)ttimottame | (fol. 1v1–3)
«Sub-colophons:»
iti bhairavaśro〇tasi śiracchede jayadrathayāmale caturviṃśatisāhasre devītaṃtre dvitīyaṣaṭke upedghātapūrvvasūtranirṇṇayapaṭalaḥ prathamaḥ || ❁ ||
(fol. 14v2–3)
iti bhairavaśrotasi vidyāpīṭhe śiracchede jaya〇drathayāmale caturviṃśatisāhasre mahātaṃtre dvitīyaṣaṭke mahājhaṃkāriṇīcakranirṇṇayo nāma ekādaśamaḥ paṭamaḥ || ❁ || (fol. 70r1–2)
iti śrībhairavaśrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturviṃ〇śatisāhasre dvitīyaṣaṭke vātacakradhvajāvidhānas trayodaśamaḥ paṭamaḥ || ❁ ||
(fol. 81r2–3)
etc.
End
iha tu kālikulārṇṇavamadhyato nigaditaṃ tridaśeṃdravilā〇sini |
kramavicitrakalānuvijṛbhitaṃ (!) tṛdaśabhedagataṃ praṇatu (!) yathā |
tad iha bāṇakathāpravicārato raṇavivekaguhāgrataṃ(!) mahat |
tridaśaḍāma〇rapānamahotsave | kim aparaṃ na hi yat kathitaṃ tava |
atra maṃtravipulāśayatvatā vidya(te) nikhilatāvagocarā |
yā na kutra cid ihopavarṇitā va〇⁅rṇabhāvani⁆layodayeśvari |
ṣaṭkam etad upavarṇṇitaṃ mayā kālisaṃjñakam alaṃ sureśvari |
viṃśati (!) dvidaśabhāgavicitritaṃ bhūrikalpaśatavasturājitaṃ || ○ ||
(fol. 290v5–291r4)
Colophon
iti bhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale mahātaṃtre caturviṃśatisāhasre mahātaṃtre dvitīyaṣaṭke siddhala〇kṣmīvidhāno nāma kalpaṃ samāptam iti || ❁ || saṃpūrṇṇaṃ dvitīyaṣaṭkam || ❁ || oṃ (fol. 391r4–5)
Microfilm Details
Reel No. A 996/2
Date of Filming 23-04-85
Exposures 293
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 26-04-2005
Bibliography